A 415-18 Nāradīyasaṃhitā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 415/18
Title: Nāradīyasaṃhitā
Dimensions: 26.4 x 13.2 cm x 61 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6840
Remarks:


Reel No. A 415-18 Inventory No. 45794

Title Nāradasaṃhitā

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 13.0 cm

Folios 61

Lines per Folio 9

Foliation figures in the upper left-hand and lower right-hand margin of the verso; beneath the word śrī and rāma

Place of Deposit NAK

Accession No. 5/6840

Manuscript Features

Stamp Nepal National Library,

Excerpts

Beginning

śrīvighnahartre namaḥ ||

avighnam astu likhanāraṃbhe (!) ||

aṇoraṇutaraḥ sākṣad īśvaro mahato mahān ||

ātmāguhāyāṃ nihato jaṃ(2)tor jayaty atīṃdriyaḥ || 1 ||

bramhācāryyo vasiṣṭhotrir manuḥ paulastyaromaśau ||

marīcir aṃgirā vyāso nāradaḥ śaunako bhṛguḥ || 2 ||

(3)cyavano yavano gargaḥ kaśyapaś ca parāśaraḥ ||

aṣṭādaśai te gaṃbhīrā jyotiḥ śāstrapravarttakāḥ || 3 ||

siddhāṃtasaṃhitā horā rūpa(4)skaṃdhatrayātmakaṃ ||

vedasya nirmalaṃ cakṣur jyotiḥ śāstram anuttamaṃ || 4 || (fol. 1v1–4)

End

arcayad (!) yaḥ pitṛṃstatra nityaṃ tṛptās tu tasya te ||

†sarvasaṃpatpradāka(7)rtur † dvādaśī tithir uttamā || 18 ||

trayoda(8)śī caturdaśyor hānir dhanakalatrayoḥ ||

anaṃtapuṇyaphaladā gajachāyā trayodaśī || 19 ||

śrāddhakarmāpy amāvāsyā yatra śrāddha phalapradā || || 

pauṣṇadvaye puṣyacatuṣṭaye ca

hastatraye maitra catuṣṭaye ca ||

saumya(9)dvaye ca śravaṇatraye ca

śrāddhapradātā dhanaputravān bhavet || (fol. 60v6–9)

Colophon

|| iti śrīnāradīyasaṃhitāyāṃ śrāddhakarmādhyāyaḥ || (1) || 64 ||

iti nāradīyasaṃhitā samāptāḥ || || śubham || (fol. 60v9–61r1)

Microfilm Details

Reel No. A 415/18

Date of Filming 30-07-1972

Exposures 62

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 12-08-2005

Bibliography