A 415-18 Nāradīyasaṃhitā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 415/18
Title: Nāradīyasaṃhitā
Dimensions: 26.4 x 13.2 cm x 61 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6840
Remarks:
Reel No. A 415-18 Inventory No. 45794
Title Nāradasaṃhitā
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.0 x 13.0 cm
Folios 61
Lines per Folio 9
Foliation figures in the upper left-hand and lower right-hand margin of the verso; beneath the word śrī and rāma
Place of Deposit NAK
Accession No. 5/6840
Manuscript Features
Stamp Nepal National Library,
Excerpts
Beginning
śrīvighnahartre namaḥ ||
avighnam astu likhanāraṃbhe (!) ||
aṇoraṇutaraḥ sākṣad īśvaro mahato mahān ||
ātmāguhāyāṃ nihato jaṃ(2)tor jayaty atīṃdriyaḥ || 1 ||
bramhācāryyo vasiṣṭhotrir manuḥ paulastyaromaśau ||
marīcir aṃgirā vyāso nāradaḥ śaunako bhṛguḥ || 2 ||
(3)cyavano yavano gargaḥ kaśyapaś ca parāśaraḥ ||
aṣṭādaśai te gaṃbhīrā jyotiḥ śāstrapravarttakāḥ || 3 ||
siddhāṃtasaṃhitā horā rūpa(4)skaṃdhatrayātmakaṃ ||
vedasya nirmalaṃ cakṣur jyotiḥ śāstram anuttamaṃ || 4 || (fol. 1v1–4)
End
arcayad (!) yaḥ pitṛṃstatra nityaṃ tṛptās tu tasya te ||
†sarvasaṃpatpradāka(7)rtur † dvādaśī tithir uttamā || 18 ||
trayoda(8)śī caturdaśyor hānir dhanakalatrayoḥ ||
anaṃtapuṇyaphaladā gajachāyā trayodaśī || 19 ||
śrāddhakarmāpy amāvāsyā yatra śrāddha phalapradā || ||
pauṣṇadvaye puṣyacatuṣṭaye ca
hastatraye maitra catuṣṭaye ca ||
saumya(9)dvaye ca śravaṇatraye ca
śrāddhapradātā dhanaputravān bhavet || (fol. 60v6–9)
Colophon
|| iti śrīnāradīyasaṃhitāyāṃ śrāddhakarmādhyāyaḥ || (1) || 64 ||
iti nāradīyasaṃhitā samāptāḥ || || śubham || (fol. 60v9–61r1)
Microfilm Details
Reel No. A 415/18
Date of Filming 30-07-1972
Exposures 62
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 12-08-2005
Bibliography